"ऋग्वेदः सूक्तं ५.६६" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ४:
<pre>
आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
वरुणाय रतपेशसेऋतपेशसे दधीत परयसेप्रयसे महे ॥१॥
ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते ।
ता हि कषत्रम अविह्रुतं सम्यग असुर्यम आशाते ।
अध वरतेवव्रतेव मानुषं सवर णस्वर्ण धायि दर्शतमदर्शतम् ॥२॥
ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् ।
ता वाम एषे रथानाम उर्वीं गव्यूतिम एषाम ।
रातहव्यस्य सुष्टुतिं दध्र्कदधृक्स्तोमैर्मनामहे सतोमैर मनामहे ॥॥३॥
अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुतापूर्भिरद्भुता
नि केतुना जनानां चिकेथे पूतदक्षसा ॥४॥
तदृतं पृथिवि बृहच्छ्रवष ऋषीणाम् ।
ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥५॥
यद वाम ईयचक्षसायद्वामीयचक्षसा मित्र वयं च सूरयः ।
वयचिष्ठेव्यचिष्ठे बहुपाय्ये यतेमहि सवराज्येस्वराज्ये ॥६॥
 
अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुता ।
नि केतुना जनानां चिकेथे पूतदक्षसा ॥
तद रतम पर्थिवि बर्हच छरवेष रषीणाम ।
जरयसानाव अरम पर्थ्व अति कषरन्ति यामभिः ॥
आ यद वाम ईयचक्षसा मित्र वयं च सूरयः ।
वयचिष्ठे बहुपाय्ये यतेमहि सवराज्ये ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६६" इत्यस्माद् प्रतिप्राप्तम्