"अग्निपुराणम्/अध्यायः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् ॥७४.००६
पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा ।७४.००७
पूरयेदम्बुधौ तांस्तान् गयत्र्यागायत्र्या हृदयेन वा ॥७४.००७
गन्धकाक्षत(२) पुष्पादिसर्वद्रव्यसमुच्चयं ।७४.००८
सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् ॥७४.००८
पङ्क्तिः २९:
हृदम्बुजे निजात्मानं द्वादशान्तपदेऽथवा ॥७४.०१०
शोधयेत्पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ(५) ।७४.०११
चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्वहिःशुषिरान्तर्बहिः स्मरेत् ॥७४.०११
शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे(६) पावकप्रभे ।७४.०१२
रन्ध्रमध्यस्थिते(७) कृत्वा प्राणरोधं हि चिन्तकः ॥७४.०१२
पङ्क्तिः ४७:
ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।७४.०१४
सम्पुटं हृदयेनाथ पूरकाहितचेतनं ॥७४.०१४
हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकंबिन्द्वात्मकं(१) स्मरेत् ।७४.०१५
कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् ॥७४.०१५
रेचकेन वीजवृत्त्याबीजवृत्त्या शिवे लीनोऽथ शोधयेत् ।७४.०१६
प्रतिलोमं स्वदेहे तु(२) विन्द्वन्तंबिन्द्वन्तं तत्र बिन्दुकं ॥७४.०१६
लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।७४.०१७
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥७४.०१७
पङ्क्तिः ११६:
ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः ।७४.०४१
ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ॥७४.०४१
प्रक्षाल्य पिण्दिकालिङ्गेपिण्डिका लिङ्गे अस्त्रतोये ततो हृदा ।७४.०४२
अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं ॥७४.०४२
आतमद्रव्यमन्त्रलिङ्गशुद्धौआत्मद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् ।७४.०४३
वायव्ये गणपतये हां गुरुभ्योऽर्चयेच्छिवे ॥७४.०४३
- --- - - - -- - -- - - - --
पङ्क्तिः १४०:
दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ॥७४.०५०
शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः ।७४.०५१
डमरुं वीजपुरञ्चबीजपूरञ्च नीलाब्जं सूत्रकोत्पलं ॥७४.०५१
द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः ।७४.०५२
हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन् ॥७४.०५२
ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं ।७४.०५३
ततो ललातमध्यस्थंललाटमध्यस्थं स्फुरत्तारापतिप्रभं ॥७४.०५३
षडङ्गेन समाकीर्णं बिन्दुरूपं परं शिवं ।७४.०५४
पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत् ॥७४.०५४
ओं हां हौं शिवाय नम आवाहन्या हृद्दाहृदा ततः ।७४.०५५
आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं ॥७४.०५५
निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः ।७४.०५६
पङ्क्तिः १५३:
हृदावगुण्ठयेत्पश्चादावाहः सम्मुखी ततः ।७४.०५७
निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ॥७४.०५७
आकर्मकाण्डपर्यन्तं सन्नेधेयोपरिक्षयःसन्निधेयो परिक्षयः ।७४.०५८
स्वभक्तेश्च(२) प्रकाशोयस्तद्भवेदवगुण्ठनंप्रकाशो यस्तद्भवेदवगुण्ठनं ॥७४.०५८
सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां ।७४.०५९
अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं ॥७४.०५९
चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा(३) ।७४.०६०
शिखावशित्वंशिखा वशित्वं चाभेद्यं तेजः कवचमैश्वरं ॥७४.०६०
प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं ।७४.०६१
नमः स्वधा च स्वाहा च वौषट्चेति यथाक्रमं ॥७४.०६१
पङ्क्तिः १६६:
एवं संस्कृत्य संस्कारैर्दशभिः परमेश्वरं ॥७४.०६३
यजेत्पञ्चोपचारेण विधिना कुसुमादिभिः ।७४.०६४
अभ्युक्ष्योद्धर्त्यअभ्युक्ष्योद्वर्त्य निर्म्भञ्ज्यनिर्मज्य राजिकालवणादिभिः ॥७४.०६४
अर्घ्योदबिन्दुपुष्पाद्यैर्गड्डूकैः(४) स्नापयेच्छनैः ।७४.०६५
पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ॥७४.०६५
पङ्क्तिः २०९:
मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं ।७४.०७७
चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ॥७४.०७७
अक्षतैर्मुद्रायाअक्षतैर्मुद्रया युक्तं शिवमुद्भवसञ्ज्ञया ।७४.०७८
गुह्यातिगुह्यगुप्त्यर्थं(१) गृहाणास्मत्कृतं जपं ॥७४.०७८
सिद्धिर्भवतु मे येन(२) त्वत्प्रसादात्त्वयि स्थिते ।७४.०७९
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७४" इत्यस्माद् प्रतिप्राप्तम्