"ऋग्वेदः सूक्तं ५.६७" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
बळित्था देव निष्कृतमादित्या यजतं बृहत् ।
बळ इत्था देव निष्क्र्तम आदित्या यजतम बर्हत ।
वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥१॥
वरुण मित्रार्यमन वर्षिष्ठं कषत्रम आशाथे ॥
यद योनिंयद्योनिं हिरण्ययं वरुण मित्र सदथः ।
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥२॥
विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।
वरताव्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥३॥
ते हि सत्या ऋतस्पृश ऋतावानो जनेजने ।
सुनीथासः सुदानवोऽंहोश्चिदुरुचक्रयः ॥४॥
को नु वामवां मित्रास्तुतो वरुणो वा तनूनामतनूनाम्
तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥५॥
 
ते हि सत्या रतस्प्र्श रतावानो जने-जने ।
सुनीथासः सुदानवो ऽंहोश चिद उरुचक्रयः ॥
को नु वाम मित्रास्तुतो वरुणो वा तनूनाम ।
तत सु वाम एषते मतिर अत्रिभ्य एषते मतिः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६७" इत्यस्माद् प्रतिप्राप्तम्