"ऋग्वेदः सूक्तं ५.६९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
तरी रोचना वरुण तरींर उत दयून तरीणि मित्र धारयथो रजांसि |
वाव्र्धानाव अमतिं कषत्रियस्यानु वरतं रक्षमाणाव अजुर्यम ||
इरावतीर वरुण धेनवो वाम मधुमद वां सिन्धवो मित्र दुह्रे |
तरयस तस्थुर वर्षभासस तिस्र्णां धिषणानां रेतोधा वि दयुमन्तः ||
परातर देवीम अदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य |
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ||
 
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य |
न वां देवा अम्र्ता आ मिनन्ति वरतानि मित्रावरुणा धरुवाणि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६९" इत्यस्माद् प्रतिप्राप्तम्