"शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १०" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">ब्रह्मविष्णू ऊचतुः सर्गा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १७:
अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ १,१०.८
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ १,१०.८
पञ्चकृत्यमिदं बोढुंवोढुं ममास्ति मुखपञ्चकम् ॥ १,१०.९
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ १,१०.९
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ १,१०.१०