"ऋग्वेदः सूक्तं ५.६९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तरीत्री रोचना वरुण तरींरत्रीँरुत उत दयून तरीणिद्यून्त्रीणि मित्र धारयथो रजांसि ।
वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥
वाव्र्धानाव अमतिं कषत्रियस्यानु वरतं रक्षमाणाव अजुर्यम ॥
इरावतीर वरुणइरावतीर्वरुण धेनवो वामवां मधुमद वांमधुमद्वां सिन्धवो मित्र दुह्रे ।
तरयस तस्थुर वर्षभासस तिस्र्णांत्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि दयुमन्तःद्युमन्तः ॥२॥
परातर देवीम अदितिंप्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥३॥
 
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
न वां देवा अम्र्ताअमृता आ मिनन्ति वरतानिव्रतानि मित्रावरुणा धरुवाणिध्रुवाणि ॥४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६९" इत्यस्माद् प्रतिप्राप्तम्