"अग्निपुराणम्/अध्यायः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥७४.०१७
पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।७४.०१८
[[सञ्चिका:पञ्चभूतानां चिह्नाः.png|लघुत्तम|पञ्चभूतानां चिह्नाः]] (पुटःपादे द्रष्टव्यः)
हौमित्यात्मीयबीजेन(३) तन्निवृत्तिकलामयं ॥७४.०१८
पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।७४.०१९
पङ्क्तिः ७३:
५ वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः
- - -- -- - - - - -- - - - -- -
षडस्रं मण्डलं वायोर्बिन्दुभिः षड्भिरङ्कितं ॥७४.०२३ (पुटःपादे चित्रं द्रष्टव्यः)
कृष्णं ह्रेमिति बीजेन जातं शान्तिकलामयं ।७४.०२४
सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् ॥७४.०२४
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७४" इत्यस्माद् प्रतिप्राप्तम्