"ऋग्वेदः सूक्तं ५.७७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः |
परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः ||
परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम |
उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान ||
हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम |
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ||
 
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे |
स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात ||
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७७" इत्यस्माद् प्रतिप्राप्तम्