"गणपत्यथर्वशीर्षम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
<pre>
॥ श्री गणपत्यथर्वशीर्ष ॥
॥ शान्ति पाठ ॥
 
॥ शान्ति पाठ ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शांतिः
शांतिः शांतिः शांतिः ॥।
 
॥ उपनिषत् ॥ हरिः ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥ त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥ त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
॥ उपनिषत् ॥
 
हरिः ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ॥
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
 
॥ स्वरूप तत्त्व ॥
 
ऋतं वच्मि (वदिष्यामि) ॥ सत्यं वच्मि (वदिष्यामि) ॥ २ ॥ अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥ अव दातारम् ॥ अव धातारम् ॥ अवानूचानमव शिष्यम् ॥ अव पश्चात्तात् ॥ अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥ त्वं वाङ्ग्मयस्त्वं चिन्मयः ॥ त्वमानंदमयस्त्वं ब्रह्ममयः ॥ त्वं सच्चिदानंदाद्वितीयोऽसि ॥ त्वं प्रत्यक्षं ब्रह्मासि ॥ त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥ सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ ५ ॥ त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधारः स्थिथोऽसि नित्यम् ॥ त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायंति नित्यम् ॥ त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥
ऋतं वच्मि (वदिष्यामि) ॥
सत्यं वच्मि (वदिष्यामि) ॥ २ ॥
 
अव त्वं माम् ।
अव वक्तारम् ॥
अव श्रोतारम् ।
अव दातारम् ॥
अव धातारम् ।
अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ।
अव पुरस्तात् ॥
अवोत्तरात्तात् ।
अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥
 
त्वं वाङ्ग्मयस्त्वं चिन्मयः ।
त्वमानंदमयस्त्वं ब्रह्ममयः ॥
त्वं सच्चिदानंदाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ॥
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥
 
सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापोऽनलोऽनिलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥ ५ ॥
 
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ॥
त्वं कालत्रयातीतः ।
त्वं मूलाधारः स्थिथोऽसि नित्यम् ॥
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायंति नित्यम् ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥
 
॥ गणेश मंत्र ॥
 
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥ अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥ एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥ अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥ बिन्दुरुत्तररूपम् ॥ नादः संधानम् ॥ संहितासंधिः ॥ सैषा गणेशविद्या ॥ गणकऋषिः ॥ निचृद्गायत्रीच्छंदः ॥ गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७ ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ।
अनुस्वारः परतरः ॥
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ॥
एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् ॥
अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ।
नादः संधानम् ॥
संहितासंधिः ।
सैषा गणेशविद्या ॥
गणकऋषिः ।
निचृद्गायत्रीच्छंदः ॥
गणपतिर्देवता ॥
ॐ गं गणपतये नमः ॥ ७ ॥
 
॥ गणेश गायात्री ॥
 
एकदंताय विद्महे ।
वक्रतुण्डाय धीमहि ॥
तन्नो दंतिः प्रचोदयात् ॥ ८ ॥
 
॥ गणेश रूप ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥ रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥ रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
 
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ।
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
 
॥ अष्ट नाम गणपति ॥
 
नमो व्रातपतये ।
नमो गणपतये
नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंताय
विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नमः ॥ १० ॥
 
॥ फलश्रुति ॥
एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥
 
स पंचमहापापात्प्रमुच्यते ॥
सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥
 
एतदथर्वशीर्षं योऽधीते ।
स ब्रह्मभूयाय कल्पते ॥
स सर्वतः सुखमेधते ।
स सर्व विघ्नैर्नबाध्यते ॥
स पंचमहापापात्प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायंप्रातः प्रयुंजानो अपापो भवति ॥
सर्वत्राधीयानोऽपविघ्नो भवति
धर्मार्थकाममोक्षं च विंदति ॥
इदमथर्वशीर्षमशिष्याय न देयम्
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ११ ॥
तं तमनेन साधयेत् ॥ ११ ॥
अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥ चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥ इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणं विद्यात्
 
अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥
न बिभेति कदाचनेति ॥ १२ ॥
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति स यशोवान् भवति ॥ स मेधावान् भवति ॥ यो मोदकसहस्रेण यजति
स यशोवान् भवति ।
 
इत्यथर्वणवाक्यम् ॥
स वाञ्छितफलमवाप्नोति ॥
ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२ ॥
यः साज्यसमिद्भिर्यजति
 
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ॥
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति ॥
स वाञ्छितफलमवाप्नोति ।
यः साज्यसमिद्भिर्यजति ॥
स सर्वं लभते स सर्वं लभते ॥ १३ ॥
 
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ॥ सूर्यगृहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात् प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥ १४ ॥ ॥ शान्ति मंत्र ॥ ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
सूर्यगृहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥
व्यशेम देवहितं यदायुः ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
महाविघ्नात्प्रमुच्यते ।
स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
महादोषात्प्रमुच्यते ॥
स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शांतिः ।
महापापात् प्रमुच्यते ।
शांतिः ॥ शांतिः ॥।
स सर्वविद्भवति स सर्वविद्भवति ॥
य एवं वेद इत्युपनिषत् ॥ १४ ॥
 
॥ शान्ति मंत्र ॥
 
ॐ सहनाववतु ।
सहनौभुनक्तु ॥
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
 
ॐ शांतिः शांतिः शांतिः ॥
 
॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥
</pre>
</div>
 
[[Category:संस्कृत]]
"https://sa.wikisource.org/wiki/गणपत्यथर्वशीर्षम्" इत्यस्माद् प्रतिप्राप्तम्