"ऋग्वेदः सूक्तं ५.७७" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परातर्यावाणाप्रातर्यावाणा परथमाप्रथमा यजध्वमयजध्वं पुरा गर्ध्राद अररुषःगृध्रादररुषः पिबातः ।
परातरप्रातर्हि हि यज्ञम अश्विनायज्ञमश्विना दधाते परप्र शंसन्ति कवयः पूर्वभाजः ॥१॥
परातर यजध्वम अश्विनाप्रातर्यजध्वमश्विना हिनोत न सायम अस्तिसायमस्ति देवया अजुष्टमअजुष्टम्
उतान्यो अस्मद यजतेअस्मद्यजते वि चावः पूर्वः-पूर्वोपूर्वःपूर्वो यजमानो वनीयानवनीयान् ॥२॥
हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् ।
हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम ।
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥३॥
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठमचनिष्ठं पित्वो ररते विभागे ।
स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥४॥
सम अश्विनोर अवसासमश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥
 
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे ।
स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात ॥
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७७" इत्यस्माद् प्रतिप्राप्तम्