"ऋग्वेदः सूक्तं ५.७९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ४:
<pre>
महे नो अद्य बोधयोषो राये दिवित्मती ।
यथा चिन नोचिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्तेअश्वसूनृते ॥१॥
या सुनीथे शौचद्रथे वयव्यौच्छो औछो दुहितर दिवःदुहितर्दिवः
सा वय उछव्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्तेअश्वसूनृते ॥२॥
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
सा नो अद्याभरद्वसुर वय उछा दुहितर दिवः ।
यो वय औछःव्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्तेअश्वसूनृते ॥३॥
अभि ये तवात्वा विभावरि सतोमैर गर्णन्तिस्तोमैर्गृणन्ति वह्नयः ।
मघैर मघोनिमघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसून्र्तेअश्वसूनृते ॥४॥
यच चिद धियच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।
परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥५॥
ऐषु धा वीरवद यशवीरवद्यश उषो मघोनि सूरिषु ।
ये नो राधांस्य अह्रयाराधांस्यह्रया मघवानो अरासत सुजाते अश्वसून्र्तेअश्वसूनृते ॥६॥
तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह ।
ये नो राधांस्य अश्व्याराधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसून्र्तेअश्वसूनृते ॥७॥
उत नो गोमतीरिष आ वहा दुहितर्दिवः ।
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर अर्चिभिःशोचद्भिरर्चिभिः सुजाते अश्वसून्र्तेअश्वसूनृते ॥८॥
वयव्युच्छा उछा दुहितर दिवोदुहितर्दिवो मा चिरं तनुथा अपः ।
नेतनेत्त्वा तवा सतेनंस्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसून्र्तेअश्वसूनृते ॥९॥
एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि ।
या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥१०॥
 
अभि ये तवा विभावरि सतोमैर गर्णन्ति वह्नयः ।
मघैर मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसून्र्ते ॥
यच चिद धि ते गणा इमे छदयन्ति मघत्तये ।
परि चिद वष्टयो दधुर ददतो राधो अह्रयं सुजाते अश्वसून्र्ते ॥
ऐषु धा वीरवद यश उषो मघोनि सूरिषु ।
ये नो राधांस्य अह्रया मघवानो अरासत सुजाते अश्वसून्र्ते ॥
 
तेभ्यो दयुम्नम बर्हद यश उषो मघोन्य आ वह ।
ये नो राधांस्य अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसून्र्ते ॥
उत नो गोमतीर इष आ वहा दुहितर दिवः ।
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर अर्चिभिः सुजाते अश्वसून्र्ते ॥
वय उछा दुहितर दिवो मा चिरं तनुथा अपः ।
नेत तवा सतेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसून्र्ते ॥
 
एतावद वेद उषस तवम भूयो वा दातुम अर्हसि ।
या सतोत्र्भ्यो विभावर्य उछन्ती न परमीयसे सुजाते अश्वसून्र्ते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७९" इत्यस्माद् प्रतिप्राप्तम्