"ऋग्वेदः सूक्तं ५.८०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
दयुतद्यामानम बर्हतीम रतेन रतावरीम अरुणप्सुं विभातीम |
देवीम उषसं सवर आवहन्तीम परति विप्रासो मतिभिर जरन्ते ||
एषा जनं दर्शता बोधयन्ती सुगान पथः कर्ण्वती यात्य अग्रे |
बर्हद्रथा बर्हती विश्वमिन्वोषा जयोतिर यछत्य अग्रे अह्नाम ||
एषा गोभिर अरुणेभिर युजानास्रेधन्ती रयिम अप्रायु चक्रे |
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ||
 
एषा वयेनी भवति दविबर्हा आविष्क्र्ण्वाना तन्वम पुरस्तात |
रतस्य पन्थाम अन्व एति साधु परजानतीव न दिशो मिनाति ||
एषा शुभ्रा न तन्वो विदानोर्ध्वेव सनाती दर्शये नो अस्थात |
अप दवेषो बाधमाना तमांस्य उषा दिवो दुहिता जयोतिषागात ||
एषा परतीची दुहिता दिवो नॄन योषेव भद्रा नि रिणीते अप्सः |
वयूर्ण्वती दाशुषे वार्याणि पुनर जयोतिर युवतिः पूर्वथाकः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८०" इत्यस्माद् प्रतिप्राप्तम्