"ऋग्वेदः सूक्तं ५.८२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
तत सवितुर वर्णीमहे वयं देवस्य भोजनम |
शरेष्ठं सर्वधातमं तुरम भगस्य धीमहि ||
अस्य हि सवयशस्तरं सवितुः कच चन परियम |
न मिनन्ति सवराज्यम ||
स हि रत्नानि दाशुषे सुवाति सविता भगः |
तम भागं चित्रम ईमहे ||
 
अद्या नो देव सवितः परजावत सावीः सौभगम |
परा दुष्वप्न्यं सुव ||
विश्वानि देव सवितर दुरितानि परा सुव |
यद भद्रं तन न आ सुव ||
अनागसो अदितये देवस्य सवितुः सवे |
विश्वा वामानि धीमहि ||
 
आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे |
सत्यसवं सवितारम ||
य इमे उभे अहनी पुर एत्य अप्रयुछन |
सवाधीर देवः सविता ||
य इमा विश्वा जातान्य आश्रावयति शलोकेन |
पर च सुवाति सविता ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८२" इत्यस्माद् प्रतिप्राप्तम्