"ऋग्वेदः सूक्तं ५.८२" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तत सवितुर वर्णीमहेतत्सवितुर्वृणीमहे वयं देवस्य भोजनमभोजनम्
शरेष्ठंश्रेष्ठं सर्वधातमं तुरमतुरं भगस्य धीमहि ॥१॥
अस्य हि सवयशस्तरंस्वयशस्तरं सवितुः कचकच्चन चन परियमप्रियम्
न मिनन्ति सवराज्यमस्वराज्यम् ॥२॥
स हि रत्नानि दाशुषे सुवाति सविता भगः ।
तमतं भागं चित्रमचित्रमीमहे ईमहे ॥॥३॥
अद्या नो देव सवितः परजावतप्रजावत्सावीः सावीः सौभगमसौभगम्
 
परा दुष्वप्न्यं सुव ॥४॥
अद्या नो देव सवितः परजावत सावीः सौभगम ।
विश्वानि देव सवितर दुरितानिसवितर्दुरितानि परा सुव ।
परा दुष्वप्न्यं सुव ॥
यद्भद्रं तन्न आ सुव ॥५॥
विश्वानि देव सवितर दुरितानि परा सुव ।
यद भद्रं तन न आ सुव ॥
अनागसो अदितये देवस्य सवितुः सवे ।
विश्वा वामानि धीमहि ॥६॥
आ विश्वदेवं सत्पतिं सूक्तैरसूक्तैरद्या अद्या वर्णीमहेवृणीमहे
सत्यसवं सवितारमसवितारम् ॥७॥
य इमे उभे अहनी पुर एत्य अप्रयुछनएत्यप्रयुच्छन्
स्वाधीर्देवः सविता ॥८॥
य इमा विश्वा जातान्याश्रावयति श्लोकेन ।
परप्र च सुवाति सविता ॥९॥
 
 
आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे ।
सत्यसवं सवितारम ॥
य इमे उभे अहनी पुर एत्य अप्रयुछन ।
सवाधीर देवः सविता ॥
य इमा विश्वा जातान्य आश्रावयति शलोकेन ।
पर च सुवाति सविता ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८२" इत्यस्माद् प्रतिप्राप्तम्