"योगसूत्रम्/पादः १" इत्यस्य संस्करणे भेदः

No edit summary
 
पङ्क्तिः ११:
'''प्रथमः समाधिपादः ।
 
अथ योगानुशासनम् ।। १.१ ।।<br>
योगश्चित्तवृत्तिनिरोधः ।। १.२ ।। <br>
तदा द्रष्टुः स्वरूपेऽवस्थानम् ।। १.३ ।। <br>
वृत्तिसारूप्यं इतरत्र ।। १.४ ।। <br>
वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ।। १.५ ।। <br>
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ।। १.६ ।। <br>
प्रत्यक्षानुमानागमाः प्रमाणानि ।। १.७ ।। <br>
विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठं ।। १.८ ।। <br>
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पाः ।। १.९ ।। <br>
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ।। १.१० ।। <br>
अनुभूतविषयासंप्रमोषः स्मृतिः ।। १.११ ।। <br>
अभ्यासवैराग्याभ्यां तन्निरोधः ।। १.१२ ।। <br>
तत्र स्थितौ यत्नोऽभ्यासः ।। १.१३ ।। <br>
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ।। १.१४ ।। <br>
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।। १५ ।। <br>
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यं ।। १.१६ ।। <br>
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ।। १.१७ ।। <br>
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ।। १.१८ ।। <br>
भवप्रत्ययो विदेहप्रकृतिलयानां ।। १.१९ ।। <br>
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां ।। १.२० ।। <br>
तीव्रसंवेगानां आसन्नः ।। १.२१ ।। <br>
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ।। १.२२ ।। <br>
ईश्वरप्रणिधानाद्वा ।। १.२३ ।। <br>
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।। १.२४ ।। <br>
तत्र निरतिशयं सर्वज्ञबीजं ।। १.२५ ।। <br>
पूर्वेषां अपि गुरुः कालेनानवच्छेदात् ।। १.२६ ।। <br>
तस्य वाचकः प्रणवः ।। १.२७ ।। <br>
तज्जपस्तदर्थभावनम् ।। १.२८ ।। <br>
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ।। १.२९ ।। <br>
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभुउमिकत्वानवस्थितत्वानि चित्तविक्षेपास्. तेऽन्तरायाः ।। १.३० ।। <br>
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ।। १.३१ ।। <br>
तत्प्रतिषेधार्थं एकतत्त्वाभ्यासः ।। १.३२ ।। <br>
मैत्रीकरुणामुदितोपेक्षणांसुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ।। १.३३ ।। <br>
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ।। १.३४ ।। <br>
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ।। १.३५ ।। <br>
विशोका वा ज्योतिष्मती ।। १.३६ ।। <br>
वीतरागविषयं वा चित्तं ।। १.३७ ।। <br>
स्वप्ननिद्राज्ञानालम्बनम् वा ।। १.३८ ।। <br>
यथाभिमतध्यानाद्वा ।। १.३९ ।। <br>
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ।। १.४० ।। <br>
क्षीणवृत्तेर्, अभिजातस्येव मणेर्, ग्रहीतृग्रहणग्राह्येषुतत्स्थतदञ्जनतासमापत्तिः ।। १.४१ ।। <br>
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ।। १.४२ ।। <br>
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ।। १.४३ ।। <br>
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ।। १.४४ ।। <br>
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ।। १.४५ ।। <br>
ता एव सबीजः समाधिः ।। १.४६ ।। <br>
निर्विचारवैशारद्येऽध्यात्मप्रसादः ।। १.४७ ।। <br>
र्तंभरा तत्र प्रज्ञा ।। १.४८ ।। <br>
श्रुतानुमानप्रज्ञाभ्यां अन्यविषया विशेषार्थत्वात् ।। १.४९ ।। <br>
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ।। १.५० ।। <br>
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ।। १.५१ ।। <br>
</poem>
 
"https://sa.wikisource.org/wiki/योगसूत्रम्/पादः_१" इत्यस्माद् प्रतिप्राप्तम्