"अग्निपुराणम्/अध्यायः ३२२" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
 
पङ्क्तिः १०:
जनः फट् । तपः फट् । सर्व्वलोक फट् । सर्व्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाड़ी फट् । सर्वकारण फट् । सर्वदेव फट् । ह्रीँ फट् । श्रीँ फट् । हूँ फट् । स्रुँ फट् । स्वां फट् । लां फट् । वैराग्याय फट् । कामास्त्राय फट् । स्रुँ फट् । स्वां फट् । लां फट् । वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् ।
 
क्षेत्रपालास्त्राय फट् । हूँकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूँकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । विघ्नेस्वरास्त्राय फट् । स्व्रोँगौं खौँगां फट् । ह्रौँस्त्रौं ह्रोँस्त्रौ फट् भ्रामय भ्रामय फट् । संतापय संतापय फट् । छादय छादय फट् । उन्मूलय फट् । त्रासय फट् । सञ्जीवय सञ्जीवय फट् । विद्रावय विद्रावय फट् । सर्व्यदुरितं नाशय नाशय फट् ।
 
सकृदावर्त्तनादेव सर्वविघ्नान् विनाशयेत् ।
शतावर्त्तेन चोत्पातान्रणादौ विजयो भवेत् ।। ३२२.२ ।।
 
घृतगुग्गुलुहोमाच्च असाध्यानपिघृतगुग्गुलुहोमाच्चह्साध्यानपि साधयेत् ।
पठनास्सर्वशान्तिः स्याच्छस्त्रापाशुपतस्य च ।। ३२२.३ ।।
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३२२" इत्यस्माद् प्रतिप्राप्तम्