"दशकुमारचरितम्/उत्तरपीटिका/चतुर्योच्छ्वासः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८८:
बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुरः पश्यतु माम्ऽ इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः "प्रस्तूयतां तावदात्मीयं चरितम्ऽ इत्याज्ञापयत् ।। २,४ ।।
 
इति श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितंदशकुमारचरितेऽर्थपालचरितं नाम चतुर्थ उच्छ्वासः
</poem>