"शतपथब्राह्मणम्/काण्डम् १४/अध्यायः १/ब्राह्मण ३" इत्यस्य संस्करणे भेदः

घर्मसन्दीपनं ब्राह्मणम् <poem><span style="font-size: 14pt; line-height: 200%">... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
घर्मसन्दीपनं ब्राह्मणम्
 
<poem><span style="font-size: 14pt; line-height: 200%">स यदैतदातिथ्येन प्रचरति। अथ प्रवर्ग्येण चरिष्यन्पुरोपसदोऽग्रेण गार्हपत्यं प्राचः कुशान्त्संस्तीर्य द्वन्द्वं पात्राण्युपसादयत्युपयमनीं महावीरं परीषासौ पिन्वने रौहिणकपाले रौहिणहवन्यौ स्रुचौ यदु चान्यद्भवति तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद्द्वन्द्वम्द्वन्द्वं वै वीर्यं यदा वै द्वौ संरभेते अथ तौ वीर्यं कुरुतो द्वन्द्वं वै मिथुनम्प्रजननं मिथुनेनैवैनमेतत्प्रजननेन समर्धयति कृत्स्नं करोति - १४.१.३.[१]
 
अथाध्वर्युः प्रोक्षणीरादायोपोत्तिष्ठन्नाह ब्रह्मन्प्रचरिष्यामो होतरभिष्टुहीति ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता तमेवैतदाहाप्रमत्त आस्स्व यज्ञस्य शिरः प्रतिधास्याम इति होतरभिष्टुहीति यज्ञो वै होता तमेवैतदाह यज्ञस्य शिरः प्रतिधेहीति प्रतिपद्यते होता - १४.१.३.[२]
पङ्क्तिः ७२:
या सृष्टौ - १४.१.३.[३४]
 
</span></poem>