"शतपथब्राह्मणम्/काण्डम् १४/अध्यायः २/ब्राह्मण १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
गवाजपयोऽवसेचनं ब्राह्मणम्
 
<span style="font-size: 14pt; line-height: 200%">अथातो रोहिणौ जुहोति। अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा प्राता रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा सायम् - १४.२.१.[१]
- १४.२.१.[१]
 
तद्यद्रोहिणौ जुहोति। अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्यां हि देवताभ्यां यजमानाः स्वर्गं लोकं रोहन्ति - १४.२.१.[२]