"देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः १०" इत्यस्य संस्करणे भेदः

कर्मणां गहनगतिवर्णनम् <poem><span style="font-size: 14pt; line-height: 200%"> ज... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः २:
 
<poem><span style="font-size: 14pt; line-height: 200%"> जनमेजय उवाच
कथितं चरितं ब्रह्मच्छक्रस्याद्‍भुतकर्मणःब्रह्मञ्छक्रस्याद्‍भुतकर्मणः
स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ १ ॥
यत्र देवाधिदेव्याश्च महिमातीव वर्णितः ।