"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १७" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem>
श्रीपराशर उवाच
द्रु ह्योस्तुद्रुह्योस्तु तनयो बभ्रुः ।।-,१७-.।।
ततः सेतुः, सेतुपुत्र आरद्रान् नाम, तदात्मजो गान्धारः, ततो धर्म्मः,
बभ्रोःसेतुः ॥ ४,१७.२ ॥
 
सेतुपुत्र आरब्धनामा ॥ ४,१७.३ ॥
धर्म्मादू धृतः, धृतादू दुर्गमः, ततः प्रचेताः, प्रचेतसः पुत्रशतमधर्म्म बहुलानां म्लेच्छानामुदीच्यादीनामाधिपत्यमकरोत् ।। ४-१७०२ ।।
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४,१७.४ ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ४,१७.५ ॥
 
</poem>
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७)
 
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]