"ऋग्वेदः सूक्तं ६.४२" इत्यस्य संस्करणे भेदः

(लघु) Yann ६ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परत्यस्मैप्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
अरंगमाय जग्मये.अपश्चाद्दघ्वनेजग्मयेऽपश्चाद्दघ्वने नरे ॥१॥
एमेनं परत्येतनप्रत्येतन सोमेभिः सोमपातममसोमपातमम्
अमत्रेभिर्र्जीषिणमिन्द्रंअमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥२॥
यदी सुतेभिरिन्दुभिः सोमेभिः परतिभूषथप्रतिभूषथ
वेदा विश्वस्य मेधिरो धर्षतधृषत्तंतमिदेषते तं-तमिदेषते ॥॥३॥
अस्मास्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥४॥
 
अस्मा-अस्मा इदन्धसो.अध्वर्यो पर भरा सुतम ।
कुवित समस्य जेन्यस्य शर्धतो.अभिशस्तेरवस्परत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.४२" इत्यस्माद् प्रतिप्राप्तम्