"ऋग्वेदः सूक्तं ६.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सवादुषस्वादुष्किलायं किलायंमधुमाँ मधुमानुतायंउतायं तीव्रः किलायं रसवानुतायमरसवाँ उतायम्
उतो नवस्यन्वस्य पपिवांसमिन्द्रं न कश्चनसहतकश्चन सहत आहवेषु ॥१॥
अयं सवादुरिहस्वादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्येवृत्रहत्ये ममाद ।
पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हनहन् ॥२॥
अयं मे पीत उदियर्ति वचमयंवाचमयं मनीषामुशतीमजीगः ।
अयं षळ उर्वीरमिमीतषळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे gfd॥॥३॥
अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः ।
 
अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥४॥
अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः ।
अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके ।
अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम ॥
अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥५॥
अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके ।
धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान ॥
माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥६॥
धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम ।
इन्द्र प्र णः पुरतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि ॥
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥७॥
 
उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति ।
इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ ।
ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥८॥
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥
उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति ।
रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता ॥
वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा ।
इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायोनस्तारीन्मघवन्रायो अर्यः ॥९॥
इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् ।
 
यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥१०॥
इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम ।
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम ॥
ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥११॥
तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम ।
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।
हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः ॥
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥१२॥
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम ॥
स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥१३॥
 
अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ।
उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥१४॥
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ॥
क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् ।
अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते ।
पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥१५॥
उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥१६॥
पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः ॥
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
 
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥१७॥
शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः ।
रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान ॥
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥१८॥
परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति ।
युजानो हरिता रथे भूरि त्वष्टेह राजति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥
को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥१९॥
रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय ।
अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत् ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश ॥
बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम् ॥२०॥
 
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
युजानो हरिता रथे भूरि तवष्टेह राजति ।
अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥२१॥
को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु ॥
प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात् ।
अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत ।
दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म ॥२२॥
बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम ॥
दशाश्वान्दश कोशान्दश वस्त्राधिभोजना ।
दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः ।
दशो हिरण्यपिण्डान्दिवोदासादसानिषम् ॥२३॥
अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥
दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः ।
 
अश्वथः पायवेऽदात् ॥२४॥
परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो.अदात ।
महि राधो विश्वजन्यं दधानान्भरद्वाजान्सार्ञ्जयो अभ्ययष्ट ॥२५॥
दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु परत्यग्रभीष्म ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
दशाश्वान दश कोशान दश वस्त्राधिभोजना ।
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥२६॥
दशो हिरण्यपिण्डान दिवोदासादसानिषम ॥
दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।
दश रथान परष्टिमतः शतं गा अथर्वभ्यः ।
अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२७॥
अश्वथः पायवे.अदात ॥
 
महि राधो विश्वजन्यं दधानान भरद्वाजान सार्ञ्जयो अभ्ययष्ट ॥
वनस्पते वीड्वङगो हि भूया अस्मत्सखा परतरणः सुवीरः ।
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥
दिवस पर्थिव्याः पर्योज उद्भ्र्तं वनस्पतिभ्यः पर्याभ्र्तं सहः ।
अपामोज्मानं परि गोभिराव्र्तमिन्द्रस्य वज्रं हविषा रथं यज ॥
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥२८॥
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥२९॥
आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥३०॥
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति ।
समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३१॥
 
सेमां नो हव्यदातिं जुषाणो देव रथ परति हव्या गर्भाय ॥
उप शवासय पर्थिवीमुत दयां पुरुत्रा ते मनुतां विष्ठितं जगत ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद दवीयोप सेध शत्रून ॥
आ करन्दय बलमोजो न आ धा नि षटनिहि दुरिता बाधमानः ।
अप परोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥
आमूरज परत्यावर्तयेमाः केतुमद दुन्दुभिर्वावदीति ।
 
समश्वपर्णाश्चरन्ति नो नरो.अस्माकमिन्द्र रथिनो जयन्तु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.४७" इत्यस्माद् प्रतिप्राप्तम्