"अग्निपुराणम्/अध्यायः १२०" इत्यस्य संस्करणे भेदः

भुवनकोषः <poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच विस्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५९:
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥१२०.०२३
संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ।१२०.०२४
चत्वारिंशत्सहस्राणि द्वितीयक्षोद्वितीयाक्षो विवस्वतः ॥१२०.०२४
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ।१२०.०२५
अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः ॥१२०.०२५
पङ्क्तिः ६७:
यावन्मात्रप्रदेशे तु वशिष्ठोऽवस्थितो ध्रुवः ॥१२०.०२७
स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे(१) ।१२०.०२८
ऊर्धोत्तरमृषिभ्यस्तुऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥१२०.०२८
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।१२०.०२९
निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥१२०.०२९
पङ्क्तिः ८४:
वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।१२०.०३४
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥१२०.०३४
त्रयस्त्रिंशत्तथा देवाः पिवन्तिपिबन्ति क्षणदाकरं(५) ।१२०.०३५
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥१२०.०३५
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ।१२०.०३६
अष्टाभिस्तुरगैर्युक्तो बुधस्तेन चरत्यपि ॥१२०.०३६
शुक्रस्यापि रथोऽष्टाश्वो भौमस्यापि रथस्तथा ।१२०.०३७
वृहस्पतेबृहस्पते रथोऽष्टाश्वः शनेरष्टाश्वको रथः ॥१२०.०३७
स्वर्भानोश्च रथोऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।१२०.०३८
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥१२०.०३८
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२०" इत्यस्माद् प्रतिप्राप्तम्