"कठोपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
ॐ शान्तिः शान्तिः शान्तिः ॥
</pre>
</div>
 
== Part I ==
=== Canto I ===
 
<div class="verse">
<pre>
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥
Line १५१ ⟶ १५५:
 
॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
</pre>
</div>
 
=== Canto II ===
 
<div class="verse">
<pre>
अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
स्ते उभे नानार्थे पुरुषँ सिनीतः ।
Line २६६ ⟶ २७४:
 
इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥
</pre>
</div>
 
=== Canto III ===
 
<div class="verse">
<pre>
ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे ।
Line ३२८ ⟶ ३४०:
 
इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥
</pre>
</div>
 
== Part II ==
=== Canto I ===
 
<div class="verse">
<pre>
पराञ्चि खानि व्यतृणत् स्वयम्भू-
स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
Line ३९० ⟶ ४०६:
 
इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
</pre>
</div>
 
=== Canto II ===
 
<div class="verse">
<pre>
पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।
Line ४५७ ⟶ ४७७:
 
इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
</pre>
</div>
 
=== Canto III ===
 
<div class="verse">
<pre>
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
"https://sa.wikisource.org/wiki/कठोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्