"ऋग्वेदः सूक्तं ७.२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
जुषस्व नः समिधमग्ने अद्य शोचा बर्हद यजतं धूमम्र्ण्वन |
उप सप्र्श दिव्यं सानु सतूपैः सं रश्मिभिस्ततनः सूर्यस्य ||
नराशंसस्य महिमानमेषामुप सतोषाम यजतस्य यज्ञैः |
ये सुक्रतवः शुचयो धियन्धाः सवदन्ति देवा उभयानि हव्या ||
ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम |
मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन महेम ||
सपर्यवो भरमाणा अभिज्ञु पर वर्ञ्जते नमसा बर्हिरग्नौ |
आजुह्वाना घर्तप्र्ष्ठं पर्षद्वदध्वर्यवो हविषा मर्जयध्वम ||
सवाध्यो वि दुरो देवयन्तो.अशिश्रयू रथयुर्देवताता |
पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन ||
उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः |
बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय शरयेताम ||
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै |
ऊर्ध्वं नो अध्वरं कर्तं हवेषु ता देवेषु वनथो वार्याणि ||
आ भारती भारतीभिः ... ||
तन नस्तुरीपं ... ||
वनस्पते.अव ... ||
आ याह्यग्ने ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२" इत्यस्माद् प्रतिप्राप्तम्