"ऋग्वेदः सूक्तं ७.३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वम |
यो मर्त्येषु निध्रुविरतावा तपुर्मूर्धा घर्तान्नः पावकः ||
परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात |
आदस्य वातो अनु वाति शोचिरध सम ते वरजनं कर्ष्णमस्ति ||
उद यस्य ते नवजातस्य वर्ष्णो.अग्ने चरन्त्यजरा इधानाः |
अछा दयामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान ||
वि यस्य ते पर्थिव्यां पाजो अश्रेत तर्षु यदन्ना समव्र्क्तजम्भैः |
सेनेव सर्ष्टा परसितिष ट एति यवं न दस्म जुह्वा विवेक्षि ||
तमिद दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः |
निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः ||
सुसन्द्र्क ते सवनीक परतीकं वि यद रुक्मो न रोचस उपाके |
दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परति चक्षि भानुम ||
यथा वः सवाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्च हव्यैः |
तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ||
या वा ते सन्ति दाशुषे अध्र्ष्टा गिरो वा याभिर्न्र्वतीरुरुष्याः |
ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः ||
निर्यत पूतेव सवधितिः शुचिर्गात सवया कर्पा तन्वा रोचमानः |
आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ||
एता नो अग्ने सौभगा दिदीह्यपि करतुं सुचेतसं वतेम |
विश्वा सतोत्र्भ्यो गर्णते च सन्तु यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३" इत्यस्माद् प्रतिप्राप्तम्