"पृष्ठम्:शङ्करविजयः.djvu/१०३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ॥ अथ समस्सर्गः । रूपादिमत्वादिह जातिमत्वात् ।... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०५:०१, २० सेप्टेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ समस्सर्गः । रूपादिमत्वादिह जातिमत्वात् । ममेति भेदप्रथनाद्भेद संप्रत्ययं विद्धि विपर्ययं भोः । १ ॥ लोप्यो हि ! लोपव्यतिरिक्तलोपको द्वष्टा घठादिः किल तादृशीं तनुः । दृश्यत्वहेतोव्यतिरेकसाधने ततश्शरीरे कथमात्मतागतिः ॥ २ ॥ नापीन्द्रियाणि रवलु तानि च साधनानि दात्रादिवत्कथममीषु तवात्मभावः । चक्षु' र्मदीयमिति भेद्गतेरमीषां स्वमादिभावविरहाच घठादिसाम्यम् ॥ ३ ॥ यद्यात्मतैषां समुदायगा स्यात् एकव्ययेनापि भवेन्न तद्धीः । प्रत्येकमात्मत्वमुदीर्यते चेत् नश्येच्छरीरं बहुनायकत्वात् ॥ ४ ॥

  • का. लोप्य ।
  • अ. वगतिश्च ।

आत्मत्वमन्यतमगं यदि चक्षुरादे श्रवक्षुर्विनाशसमये स्मरणं न हि स्यात् । एकाश्रयत्वनियमात्स्मरणानुभूत्यो ईष्टश्रुतार्थविषयाधि 'गतिश्च न स्यात् ॥ ६ ॥

  • अ. ममेदमिति ।