"ऋग्वेदः सूक्तं ७.५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
पराग्नये तवसे भरध्वं गिरं दिवो अरतये पर्थिव्याः |
यो विश्वेषामम्र्तानामुपस्थे वैश्वानरो वाव्र्धे जाग्र्वद्भिः ॥
पर्ष्टो दिवि धाय्यग्निः पर्थिव्यां नेता सिन्धूनां वर्षभ सतियानाम |
स मानुषीरभि विशो वि भाति वैश्वानरो वाव्र्धानो वरेण ॥
तवद भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि |
वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥
तव तरिधातु पर्थिवी उत दयौर्वैश्वानर वरतमग्ने सचन्त |
तवं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥
तवामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घर्ताचीः |
पतिं कर्ष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम ॥
तवे असुर्यं वसवो नय रण्वन करतुं हि ते मित्रमहो जुषन्त |
तवं दस्यून्रोकसो अग्न आज उरु जयोतिर्जनयन्नार्याय ॥
स जायमानः परमे वयोमन वायुर्न पाथः परि पासि सद्यः |
तवं भुवना जनयन्नभि करन्नपत्याय जातवेदो दशस्यन ॥
तामग्ने अस्मे इषमेरयस्व वैश्वानर दयुमतीं जातवेदः |
यया राधः पिन्वसि विश्ववार पर्थु शरवो दाशुषे मर्त्याय ॥
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं शरुत्यं युवस्व |
वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५" इत्यस्माद् प्रतिप्राप्तम्