"ऋग्वेदः सूक्तं ७.६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
पर सम्राजो असुरस्य परशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्य |
इन्द्रस्येव पर तवसस कर्तानि वन्दे दारुं वन्दमानोविवक्मि ॥
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः |
पुरन्दरस्य गीर्भिरा विवासे.अग्नेर्व्रतानि पूर्व्या महानि ॥
नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान |
पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून ॥
यो अपाचीने तमसि मदन्तीः पराचीश्चकार नर्तमः शचीभिः |
तमीशानं वस्वो अग्निं गर्णीषे.अनानतं दमयन्तं पर्तन्यून ॥
यो देह्यो अनमयद वधस्नैर्यो अर्यपत्नीरुषसश्चकार |
स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिह्र्तः सहोभिः ॥
यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः |
वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम ॥
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य |
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६" इत्यस्माद् प्रतिप्राप्तम्