"ऋग्वेदः सूक्तं ७.६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र सम्राजो असुरस्य परशस्तिंप्रशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्यकृष्टीनामनुमाद्यस्य
इन्द्रस्येव परप्र तवसस कर्तानितवसस्कृतानि वन्दे दारुं वन्दमानोविवक्मिवन्दमानो विवक्मि ॥१॥
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः ।
पुरन्दरस्यपुरंदरस्य गीर्भिरा विवासे.अग्नेर्व्रतानिविवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥२॥
न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान् ।
नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान ।
प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून् ॥३॥
पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून ॥
यो अपाचीने तमसि मदन्तीः पराचीश्चकारप्राचीश्चकार नर्तमःनृतमः शचीभिः ।
तमीशानं वस्वो अग्निं गर्णीषे.अनानतंगृणीषेऽनानतं दमयन्तं पर्तन्यून ॥पृतन्यून् ॥४॥
यो देह्यो अनमयद वधस्नैर्योअनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार ।
स निरुध्या नहुषो यज्वोयह्वो अग्निर्विशश्चक्रे बलिह्र्तःबलिहृतः सहोभिः ॥५॥
यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः ।
वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम ॥पित्रोरुपस्थम् ॥६॥
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याःपृथिव्याः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६" इत्यस्माद् प्रतिप्राप्तम्