"ऋग्वेदः सूक्तं ७.८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

२०:१४, १२ आगस्ट् २००५ इत्यस्य संस्करणं

इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन | 
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि || 
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः | 
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे || 
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः | 
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः || 
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः | 
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच || 
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः | 
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात || 
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः | 
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा || 
नू तवामग्न ईमहे ... ||
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८&oldid=8109" इत्यस्माद् प्रतिप्राप्तम्