"ऋग्वेदः सूक्तं ७.९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
अबोधि जार उषसामुपस्थाद धोता मन्द्रः कवितमः पावकः |
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु दरविणं सुक्र्त्सु ॥
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः |
होता मन्द्रो विशां दमूनास्तिरस्तमो दद्र्शे राम्याणाम ॥
अमूरः कविरदितिर्विवस्वान सुसंसन मित्रो अतिथिः शिवोनः |
चित्रभानुरुषसां भात्यग्रे.अपां गर्भः परस्वा विवेश ॥
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः |
सुसन्द्र्शा भानुना यो विभाति परति गावः समिधानं बुधन्त ॥
अग्ने याहि दूत्यं मा रिषण्यो देवानछा बरह्मक्र्ता गणेन |
सरस्वतीं मरुतो अश्विनापो यक्षि देवान रत्नधेयायविश्वान ॥
तवामग्ने समिधानो वसिष्ठो जरूथं हन यक्षि राये पुरन्धिम |
पुरुणीथा जातवेदो जरस्व यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९" इत्यस्माद् प्रतिप्राप्तम्