"ऋग्वेदः सूक्तं ७.९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अबोधि जार उषसामुपस्थाद धोताउषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः ।
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु दरविणंद्रविणं सुक्र्त्सु ॥सुकृत्सु ॥१॥
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः ।
होता मन्द्रो विशां दमूनास्तिरस्तमो दद्र्शेददृशे राम्याणाम ॥राम्याणाम् ॥२॥
अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः ।
अमूरः कविरदितिर्विवस्वान सुसंसन मित्रो अतिथिः शिवोनः ।
चित्रभानुरुषसां भात्यग्रे.अपांभात्यग्रेऽपां गर्भः परस्वाप्रस्व विवेश विवेश ॥३॥
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः ।
सुसन्द्र्शासुसंदृशा भानुना यो विभाति परतिप्रति गावः समिधानं बुधन्त ॥४॥
अग्ने याहि दूत्यं मा रिषण्यो देवानछादेवाँ बरह्मक्र्ताअच्छा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विनापो यक्षि देवानदेवान्रत्नधेयाय रत्नधेयायविश्वान ॥विश्वान् ॥५॥
तवामग्नेत्वामग्ने समिधानो वसिष्ठो जरूथं हन यक्षिहन्यक्षि राये पुरन्धिमपुरंधिम्
पुरुणीथा जातवेदो जरस्व यूयं पात ...स्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९" इत्यस्माद् प्रतिप्राप्तम्