"ऋग्वेदः सूक्तं ७.११" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
महानस्यध्वरस्य परकेतो न रते तवदम्र्ता मादयन्ते |
आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमः सदेह ॥
तवामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासः |
यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मै सुदिना भवन्ति ॥
तरिश्चिदक्तोः पर चिकितुर्वसूनि तवे अन्तर्दाशुषे मर्त्याय |
मनुष्वदग्न इह यक्षि देवान भवा नो दूतो अधिशस्तिपावा ॥
अग्निरीशे बर्हतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्य |
करतुं हयस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम ॥
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम |
इमं यज्ञं दिवि देवेषु धेहि यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.११" इत्यस्माद् प्रतिप्राप्तम्