"ऋग्वेदः सूक्तं ७.११" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
महानस्यध्वरस्यमहाँ परकेतोअस्यध्वरस्य प्रकेतोरतेऋते तवदम्र्तात्वदमृता मादयन्ते ।
आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमःप्रथमः सदेह ॥१॥
तवामीळतेत्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासःसदमिन्मानुषासः
यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मैबर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥२॥
तरिश्चिदक्तोःत्रिश्चिदक्तोः परप्र चिकितुर्वसूनि तवेत्वे अन्तर्दाशुषे मर्त्याय ।
मनुष्वदग्न इह यक्षि देवान भवादेवान्भवा नो दूतो अधिशस्तिपावा ॥अभिशस्तिपावा ॥३॥
अग्निरीशे बर्हतोबृहतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्यकृतस्य
करतुंक्रतुं हयस्यह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम ॥हव्यवाहम् ॥४॥
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताममादयन्ताम्
इमं यज्ञं दिवि देवेषु धेहि यूयं पात ...स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.११" इत्यस्माद् प्रतिप्राप्तम्