"ऋग्वेदः सूक्तं ७.१२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः सवे दुरोणे |
चित्रभानुं रोदसी अन्तरुर्वी सवाहुतं विश्वतः परत्यञ्चम ||
स मह्ना विश्वा दुरितानि साह्वानग्निः षटवे दम आ जातवेदाः |
स नो रक्षिषद दुरितादवद्यादस्मान गर्णत उत नो मघोनः ||
तवं वरुण उत मित्रो अग्ने तवां वर्धन्ति मतिभिर्वसिष्ठाः |
तवे वसु सुषणनानि सन्तु यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१२" इत्यस्माद् प्रतिप्राप्तम्