"ऋग्वेदः सूक्तं ७.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः सवेस्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी सवाहुतंस्वाहुतं विश्वतः परत्यञ्चम ॥प्रत्यञ्चम् ॥१॥
स मह्ना विश्वा दुरितानि साह्वानग्निःसाह्वानग्नि षटवेष्टवे दम आ जातवेदाः ।
स नो रक्षिषद दुरितादवद्यादस्मान गर्णतरक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥२॥
तवंत्वं वरुण उत मित्रो अग्ने तवांत्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
तवेत्वे वसु सुषणनानि सन्तु यूयं पात ...स्वस्तिभिः सदा नः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१२" इत्यस्माद् प्रतिप्राप्तम्