"ऋग्वेदः सूक्तं ७.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
पराग्नये विश्वशुचे धियन्धे.असुरघ्ने मन्म धीतिं भरध्वम |
भरे हविर्न बर्हिषि परीणानो वैश्वानराय यतये मतीनाम ॥
तवमग्ने शोचिषा शोशुचान आ रोदसी अप्र्णा जायमानः |
तवं देवानभिशस्तेरमुञ्चो वैस्वानर जातवेदो महित्वा ॥
जातो यदग्ने भुवना वयख्यः पशून न गोपा इर्यः परिज्मा |
वैश्वानर बरह्मणे विन्द गातुं यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१३" इत्यस्माद् प्रतिप्राप्तम्