"ऋग्वेदः सूक्तं ७.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पराग्नयेप्राग्नये विश्वशुचे धियन्धे.असुरघ्नेधियंधेऽसुरघ्ने मन्म धीतिं भरध्वमभरध्वम्
भरे हविर्न बर्हिषि परीणानोप्रीणानो वैश्वानराय यतये मतीनाम ॥मतीनाम् ॥१॥
तवमग्नेत्वमग्ने शोचिषा शोशुचान आ रोदसी अप्र्णाअपृणा जायमानः ।
तवंत्वं देवानभिशस्तेरमुञ्चोदेवाँ वैस्वानरअभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥२॥
जातो यदग्ने भुवना वयख्यःव्यख्यः पशून नपशून्न गोपा इर्यः परिज्मा ।
वैश्वानर बरह्मणेब्रह्मणे विन्द गातुं यूयं पात ...स्वस्तिभिः सदा नः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१३" इत्यस्माद् प्रतिप्राप्तम्