"ऋग्वेदः सूक्तं ७.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
एना वो अग्निं नमसोर्जो नपातमा हुवे |
परियं चेतिष्ठमरतिं सवध्वरं विश्वस्य दूतमम्र्तम ॥
स योजते अरुषा विश्वभोजसा स दुद्रवत सवाहुतः |
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम ॥
उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः |
उद धूमासोरुषासो दिविस्प्र्शः समग्निमिन्धते नरः ॥
तं तवा दूतं कर्ण्महे यशस्तमं देवाना वीतये वह |
विश्वा सूनो सहसो मर्तभोजना रास्व तद यत तवेमहे ॥
तवमग्ने गर्हपतिस्त्वं होता नो अध्वरे |
तवं पोता विश्ववार परचेता यक्षि वेषि च वार्यम ॥
कर्धि रत्नं यजमानाय सुक्रतो तवं हि रत्नधा असि |
आन रते शिशीहि विश्वं रत्विजं सुशंसो यश्च दक्षते ॥
तवे अग्ने सवाहुत परियासः सन्तु सूरयः |
यन्तारो ये मघवानो जनानामूर्वान दयन्त गोनाम ॥
येषामिळा घर्तहस्ता दुरोण आनपि पराता निषीदति |
तांस्त्रायस्व सहस्य दरुहो निदो यछा नः शर्म दीर्घश्रुत ॥
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः |
अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥
ये राधांसि ददत्यश्व्या मघा कामेन शरवसो महः |
तानंहसः पिप्र्हि पर्त्र्भिष टवं शतं पूर्भिर्यविष्ठ्य ॥
देवो वो दरविणोदाः पूर्णां विवष्ट्यासिचम |
उद वा सिञ्चध्वमुप वा पर्णध्वमादिद वो देव ओहते ॥
तं होतारमध्वरस्य परचेतसं वह्निं देवा अक्र्ण्वत |
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१६" इत्यस्माद् प्रतिप्राप्तम्