"ऋग्वेदः सूक्तं ७.१९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
यस्तिग्मश्र्ङगो वर्षभो न भीम एकः कर्ष्टीश्च्यावयति पर विश्वाः |
यः शश्वतो अदाशुषो गयस्य परयन्तासिसुष्वितराय वेदः ||
तवं ह तयदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये |
दासं यच्छुष्णं कुयवं नयस्मा अरन्धय आर्जुनेयाय शिक्षन ||
तवं धर्ष्णो धर्षता वीतहव्यं परावो विश्वाभिरूतिभिः सुदासम |
पर पौरुकुत्सिं तरसदस्युमावः कषेत्रसाता वर्त्रहत्येषु पूरुम ||
तवं नर्भिर्न्र्मणो देववीतौ भूरीणि वर्त्रा हर्यश्व हंसि |
तवं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ||
तव चयौत्नानि वज्रहस्त तानि नव यत पुरो नवतिं च सद्यः |
निवेशने शततमाविवेषीरहञ्च वर्त्रं नमुचिमुताहन ||
सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे |
वर्ष्णे ते हरी वर्षणा युनज्मि वयन्तु बरह्माणि पुरुशाक वाजम ||
मा ते अस्यां सहसावन परिष्टावघाय भूम हरिवः परादै |
तरायस्व नो.अव्र्केभिर्वरूथैस्तव परियासः सूरिषु सयाम ||
परियास इत ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः |
नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन ||
सद्यश्चिन नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था |
ये ते हवेभिर्वि पणीन्रदाशन्नस्मान वर्णीष्व युज्याय तस्मै ||
एते सतोमा नरां नर्तम तुभ्यमस्मद्र्यञ्चो ददतो मघानि |
तेषामिन्द्र वर्त्रहत्ये शिवो भूः सखा च शूरो.अविताच नर्णाम ||
नू इन्द्र शूर सतवमान ऊती बरह्मजूतस्तन्वा वाव्र्धस्व |
उप नो वाजान मिमीह्युप सतीन यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१९" इत्यस्माद् प्रतिप्राप्तम्