"ऋग्वेदः सूक्तं ७.२१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
असावि देवं गोर्जीकमन्धो नयस्मिन्निन्द्रो जनुषेमुवोच |
बोधामसि तवा हर्यश्व यज्ञैर्बोधा न सतोममन्धसो मदेषु ||
पर यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः |
नयु भरियन्ते यशसो गर्भादा दूर उपब्दो वर्षणोन्र्षाचः ||
तवमिन्द्र सरवितवा अपस कः परिष्ठिता अहिना शूर पूर्वीः |
तवद वावक्रे रथ्यो न धेना रेजन्ते विश्वा कर्त्रिमाणि भीषा ||
भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान |
इन्द्रः पुरो जर्ह्र्षाणो वि दूधोद वि वज्रहस्तो महिनाजघान ||
न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः |
स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरतं नः ||
अभि करत्वेन्द्र भूरध जमन न ते विव्यं महिमानं रजांसि |
सवेना हि वर्त्रं शवसा जघन्थ न शत्रुरन्तंविविदद युधा ते ||
देवाश्चित ते असुर्याय पूर्वे.अनु कषत्राय ममिरे सहांसि |
इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ||
कीरिश्चिद धि तवामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः |
अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ||
सखायस्त इन्द्र विश्वह सयाम नमोव्र्धासो महिना तरुत्र |
वन्वन्तु समा ते.अवसा समीके.अभीतिमर्यो वनुषां शवांसि ||
स न इन्द्र तवयताया ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२१" इत्यस्माद् प्रतिप्राप्तम्