"ऋग्वेदः सूक्तं ७.२१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
असावि देवं गोर्जीकमन्धोगोऋजीकमन्धो नयस्मिन्निन्द्रोन्यस्मिन्निन्द्रो जनुषेमुवोच ।
बोधामसि तवात्वा हर्यश्व यज्ञैर्बोधा न सतोममन्धसोस्तोममन्धसो मदेषु ॥१॥
परप्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।
न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥२॥
नयु भरियन्ते यशसो गर्भादा दूर उपब्दो वर्षणोन्र्षाचः ॥
तवमिन्द्रत्वमिन्द्र सरवितवास्रवितवा अपस कःअपस्कः परिष्ठिता अहिना शूर पूर्वीः ।
तवद वावक्रेत्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कर्त्रिमाणिकृत्रिमाणि भीषा ॥३॥
भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वानविद्वान्
इन्द्रः पुरो जर्ह्र्षाणोजर्हृषाणो वि दूधोद विदूधोद्वि वज्रहस्तो महिनाजघानमहिना जघान ॥४॥
न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरतंगुरृतं नः ॥५॥
अभि करत्वेन्द्रक्रत्वेन्द्र भूरध जमन नज्मन्न ते विव्यं महिमानंविव्यङ्महिमानं रजांसि ।
सवेनास्वेना हि वर्त्रंवृत्रं शवसा जघन्थ न शत्रुरन्तंविविददशत्रुरन्तं युधाविविदद्युधा ते ॥६॥
देवाश्चित तेदेवाश्चित्ते असुर्याय पूर्वे.अनुपूर्वेऽनु कषत्रायक्षत्राय ममिरे सहांसि ।
इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥७॥
कीरिश्चिदकीरिश्चिद्धि धि तवामवसेत्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः ।
अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥८॥
सखायस्त इन्द्र विश्वह सयामस्याम नमोव्र्धासोनमोवृधासो महिना तरुत्र ।
वन्वन्तु समास्मा ते.अवसातेऽवसा समीके.अभीतिमर्योसमीकेऽभीतिमर्यो वनुषां शवांसि ॥९॥
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
स न इन्द्र तवयताया ... ॥
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२१" इत्यस्माद् प्रतिप्राप्तम्