"ऋग्वेदः सूक्तं ७.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
पिबा सोममिन्द्र मन्दतु तवा यं ते सुषाव हर्यश्वाद्रिः |
सोतुर्बाहुभ्यां सुयतो नार्वा ॥
यस्ते मदो युज्यश्चारुरस्ति येन वर्त्राणि हर्यश्व हंसि |
स तवामिन्द्र परभूवसो ममत्तु ॥
बोधा सु मे मघवन वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिम |
इमा बरह्म सधमादे जुषस्व ॥
शरुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम |
कर्ष्वा दुवांस्यन्तमा सचेमा ॥
न ते गिरो अपि मर्ष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान |
सदा ते नाम सवयशो विवक्मि ॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते तवामित |
मारे अस्मन मघवञ जयोक कः ॥
तुभ्येदिमा सवना शूर विश्वा तुभ्यं बरह्माणि वर्धना कर्णोमि |
तवं नर्भिर्हव्यो विश्वधासि ॥
नू चिन नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र |
न वीर्यमिन्द्र ते न राधः ॥
ये च पूर्व रषयो ये च नूत्ना इन्द्र बरह्माणि जनयन्त विप्राः |
अस्मे ते सन्तु सख्या शिवानि यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२२" इत्यस्माद् प्रतिप्राप्तम्