"ऋग्वेदः सूक्तं ७.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पिबा सोममिन्द्र मन्दतु तवात्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
यस्ते मदो युज्यश्चारुरस्ति येन वर्त्राणिवृत्राणि हर्यश्व हंसि ।
तवामिन्द्रत्वामिन्द्र परभूवसोप्रभूवसो ममत्तु ॥२॥
बोधा सु मे मघवन वाचमेमांमघवन्वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिमअर्चति प्रशस्तिम्
इमा बरह्मब्रह्म सधमादे जुषस्व ॥३॥
शरुधीश्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाममनीषाम्
कर्ष्वाकृष्वा दुवांस्यन्तमा सचेमा ॥४॥
न ते गिरो अपि मर्ष्येमृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वानविद्वान्
सदा ते नाम सवयशोस्वयशो विवक्मि ॥५॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते तवामितत्वामित्
मारे अस्मन्मघवञ्ज्योक्कः ॥६॥
मारे अस्मन मघवञ जयोक कः ॥
तुभ्येदिमा सवना शूर विश्वा तुभ्यं बरह्माणिब्रह्माणि वर्धना कर्णोमिकृणोमि
तवंत्वं नर्भिर्हव्योनृभिर्हव्यो विश्वधासि ॥७॥
नू चिन नुचिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
न वीर्यमिन्द्र ते न राधः ॥८॥
ये च पूर्व रषयोऋषयो ये च नूत्ना इन्द्र बरह्माणिब्रह्माणि जनयन्त विप्राः ।
अस्मे ते सन्तु सख्या शिवानि यूयं पात ...स्वस्तिभिः सदा नः ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२२" इत्यस्माद् प्रतिप्राप्तम्