"ऋग्वेदः सूक्तं ७.२४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
योनिष ट इन्द्र सदने अकारि तमा नर्भिः पुरुहूत पर याहि |
असो यथा नो.अविता वर्धे च ददो वसूनि ममदश्च सोमैः ||
गर्भीतं ते मन इन्द्र दविबर्हाः सुतः सोमः परिषिक्ता मधूनि |
विस्र्ष्टधेना भरते सुव्र्क्तिरियमिन्द्रं जोहुवती मनीषा ||
आ नो दिव आ पर्थिव्या रजीषिन्निदं बर्हिः सोमपेयाय याहि |
वहन्तु तवा हरयो मद्र्यञ्चमाङगूषमछा तवसं मदाय ||
आ नो विश्वाभिरूतिभिः सजोषा बरह्म जुषाणो हर्यश्वयाहि |
वरीव्र्जत सथविरेभिः सुशिप्रास्मे दधद वर्षणं शुष्ममिन्द्र ||
एष सतोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि |
इन्द्र तवायमर्क ईट्टे वसूनां दिवीव दयामधि नः शरोमतं धाः ||
एवा न इन्द्र वार्यस्य पूर्धि पर ते महीं सुमतिं वेविदाम |
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२४" इत्यस्माद् प्रतिप्राप्तम्