"ऋग्वेदः सूक्तं ७.२५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
आ ते मह इन्द्रोतयुग्र समन्यवो यत समरन्त सेनाः |
पताति दिद्युन नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग वि चारीत ॥
नि दुर्ग इन्द्र शनथिह्यमित्रानभि ये नो मर्तासो अमन्ति |
आरे तं शंसं कर्णुहि निनित्सोरा नो भर सम्भरणं वसूनाम ॥
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु |
जहि वधर्वनुषो मर्त्यस्यास्मे दयुम्नमधि रत्नं च धेहि ॥
तवावतो हीन्द्र करत्वे अस्मि तवावतो.अवितुः शूर रातौ |
विश्वेदहानि तविषीव उग्रनोकः कर्णुष्व हरिवो न मर्धीः ॥
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः |
सत्रा कर्धि सुहना शूर वर्त्रा वयं तरुत्राः सनुयाम वाजम ॥
एवा न इन्द्र वार्यस्य ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२५" इत्यस्माद् प्रतिप्राप्तम्