"ऋग्वेदः सूक्तं ७.२५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ ते मह इन्द्रोतयुग्रइन्द्रोत्युग्र समन्यवो यत समरन्तयत्समरन्त सेनाः ।
पताति दिद्युन नर्यस्यदिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग वि चारीतविष्वद्र्यग्वि चारीत् ॥१॥
नि दुर्ग इन्द्र शनथिह्यमित्रानभिश्नथिह्यमित्राँ अभि ये नो मर्तासो अमन्ति ।
आरे तं शंसं कर्णुहिकृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम ॥वसूनाम् ॥२॥
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु ।
जहि वधर्वनुषो मर्त्यस्यास्मे दयुम्नमधिद्युम्नमधि रत्नं च धेहि ॥३॥
तवावतोत्वावतो हीन्द्र करत्वेक्रत्वे अस्मि तवावतो.अवितुःत्वावतोऽवितुः शूर रातौ ।
विश्वेदहानि तविषीव उग्रनोकःउग्रँ कर्णुष्वओकः कृणुष्व हरिवो न मर्धीः ॥४॥
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः ।
सत्रा कर्धिकृधि सुहना शूर वर्त्रावृत्रा वयं तरुत्राः सनुयाम वाजम ॥वाजम् ॥५॥
एवा न इन्द्र वार्यस्य ...पूर्धि प्र ते महीं सुमतिं वेविदाम ।
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२५" इत्यस्माद् प्रतिप्राप्तम्