"ऋग्वेदः सूक्तं ७.२६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः |
तस्मा उक्थं जनये यज्जुजोषन नर्वन नवीयः शर्णवद यथा नः ||
उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः |
यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ||
चकार ता कर्णवन नूनमन्या यानि बरुवन्ति वेधसः सुतेषु |
जनीरिव पतिरेकः समानो नि माम्र्जे पुर इन्द्रःसु सर्वाः ||
एवा तमाहुरुत शर्ण्व इन्द्र एको विभक्ता तरणिर्मघानाम |
मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि ||
एवा वसिष्ठ इन्द्रमूतये नॄन कर्ष्टीनां वर्षभं सुते गर्णाति |
सहस्रिण उप नो माहि वाजान यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२६" इत्यस्माद् प्रतिप्राप्तम्